| Grishneshwar Jyotirlinga |
सौराष्ट्रे सोमनाथं च श्री शैले मल्लिकार्जुनम |
उज्जयिन्यां महाकालंओंकारं ममलेश्वरम ||
केदारं हिमवत्प्रष्ठे डाकिन्यां भीमशंकरम |
वाराणस्यां च विश्वेशं त्रयम्बकं गोतमी तटे ||
वैधनाथं चितभूमौ नागेशं दारुकावने |
सेतुबन्धे च रामेशं घुश्मेशं तु शिवालये"||
(शिव पुराण कोटि रुद्र संहिता अध्याय 32-33)